B 35-25 Śabdalakṣaṇavyākaraṇa
Manuscript culture infobox
Filmed in: B 35/25
Title: Śabdalakṣaṇavyākaraṇa
Dimensions: 31 x 4.5 cm x 53 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1697
Remarks:
Reel No. B 35/25
Inventory No. 58739
Title Cāndravyākaraṇa
Remarks also called Śabdalakṣaṇavyākaraṇa
Author Candragomin
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.0 x 4.5 cm
Binding Hole 1, rectangular, left of centre
Folios 54
Lines per Folio 4
Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
This MS covered originally the whole of the sūtrapāṭha of the Cāndravyākaraṇa. The following folios are missing: 30; 39–40; 42; 44; 56–57. Two consecutive folios have been numbered “12” (left-hand margin). Fols. 16 and 12(b) have been interchanged. Fol. 19 is slightly damaged.
Exp. 2 shows the back of fol. 1v, on which the title śabdalakṣaṇavyākaraṇa has been inscribed in Nagari characters.
Excerpts
Beginning
❖ oṁ namo vāgīśvarāya ||
siddhaṃ praṇamya sarvvajñaṃ sarvīyaṃ jagato gurum |
laghuvispaṣṭasampūrṇṇam ucyate śabdalakṣaṇam ||
a i uṇ || ṛ ḷk || (2) e oṅ || ai auc || ha ya va ra laṇ || ña 〇 ma ṅa ṇa nam || jha bhañ || gha ḍha dhaṣ || ja pa (!) ga ḍa daś || kha pha cha ṭha tha ca ṭa tav || ka pay || śa ṣa sar || ha(3)l || ādir itā samadhyaḥ<ref>Cān. 1.1.1</ref> || utā sava〇rggaḥ || tā tatkālaḥ || do paḥ || anaṃsacihnam it || vidhir viśeṣaṇāntasya || saptamyām pūrvvasya | (4) pañcamyām parasya || ādeḥ || ṣaṣṭḥyāṃtyasya || ṅit || śidanekāl sarvvasya || ṭakitāv ādyantau ||
(fol. 1v1–4)
End
ambāmbagobhūmidvi〇trikuśekuśaṃkvaṅgupuñjimañjibarhirddivyagnibhyaḥ śthaḥ (!)<ref> Cān. 6.4.84</ref> || eti saṃjñāyām akoḥ || nakṣitrā(3)d ito vā || hrasvāt supas ti || nisas ta〇pi sakṛt || suṣāmādayaḥ || nādyantayoḥ || sāb (!) || sico yaṅi || sityā (!) gatau || niprate sta(4)nnaḥ (!) || soḍhaḥ || prādibhyaḥ || stanbhusivusahāñ caṅi || soḥ syasanoḥ || sadisvañjer liṭi || dhātoḥ śīluṅoś ca dho ḍhaḥ || veṭaḥ || raṣāṃ<ref> Cf. Cān. 6.4.101</ref>
(fol. 60v2–4)
Sub-colophons
prathamo dhyāyaḥ samāptaḥ || (fol. 12v4)
dvitīyo ʼdhyāyaḥ samāptaḥ || (fol. 19v1)
tṛtīyo ʼdhyāyaḥ samāptaḥ || (fol. 27v1)
pañcamo ʼdhyāyaḥ samāptaḥ || (fol. 51r4)
Microfilm Details
Reel No. B 35/25
Date of Filming 26-10-1970
Exposures 57
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 19-01-2005
<references/>